Pageखं. ९ अ. ४१ पान ९१
॥ श्रीगणेशाय नमः ॥
शौनक उवाच ।
पुराणेषु महाभाग संशयैर्विविधैः परैः ।
प्राप्तैस्तैः संयुतोऽहं च संस्थितः खेदसंयुतः ॥ १ ॥
अन्यस्यैव पुराणस्य संशयाः श्रवणेन मे ।
गमिष्यंति महाबुद्धे विचार्यैवं स्थितोऽभवम् ॥ २ ॥
आंत्यं मौद्गलकं श्रुत्वा संशया मे गताः पुरा ।
निःसंशयः कृतः सूत त्वयाऽहं नात्र संशयः ॥ ३ ॥
एको मे संशयश्चैव हृदि तिष्ठति तं नुद ।
गच्छ पश्चान्निजं स्थानं धन्यं मां कुरु शांतिद ॥ ४ ॥
गणेशस्य रहस्यं यज्ज्ञातं व्यासेन धीमता ।
सर्वातिगं मौद्गलस्थं महच्चित्रं परात्परम् ॥ ५ ॥
ततो व्यासेन शास्त्रं तत् कृतं भारतकं परम् ।
धर्माधर्मव्यवस्थानं ब्रह्मसायुज्यदायकम् ॥ ६ ॥
तत्राऽऽदौ गणनाथस्य पूजनं स्मरणं कृतम् ।
पश्चाद्गणेश्वरस्यैव वर्णनं न कृतं किल ॥ ७ ॥
संपूर्णे भारते जाते कृतकृत्यो महामुनिः ।
अभवन्नात्र संदेहः किमिदं कौतुकं वद ॥ ८ ॥
शौनकस्य वचः श्रुत्वा सूतः सस्मार तं गुरुम् ।
तत्क्षणात्तत्र योगीशोऽभवत् व्यासः समागतः ॥ ९ ॥
तं दृष्ट्वा हर्षसंयुक्ताः सूतशौनकमुख्यकाः ।
उत्थायाऽऽपूज्य ते नेमुः स्थाप्य प्रांजलयोऽभवन् ॥ १० ॥
ततः समीपे संस्थाप्य जगाद मुनिसत्तमः ।
व्यासः शौनकमुख्यांस्तु ज्ञात्वा सूतप्रयोजनम् ॥ ११ ॥
व्यास उवाच ।
मया शास्त्रं कृतं विप्र भारतं नात्र संशयः ।
तत्रायं बुद्धिगः साक्षाद्वर्णितो ब्रह्मसंज्ञितः ॥ १२ ॥
सिद्धिदो ब्रह्मरूपोऽयं मुख्यं तदेव संमतम् ।
विकुंठादय एवं वै नाशयुक्ताः प्रकीर्तिताः ॥ १३ ॥
सिद्धिबुद्धिवरेणैव मोहितोऽहं न संशयः ।
गणेशं सर्वभावेन वर्णितुं विस्मृतोऽभवम् ॥ १४ ॥
अन्यं ग्रंथं ततः कर्तुमुद्यतो ह्यभवं मुने ।
तत्राऽऽकाशभवा वाणी मामुवाच शृणुष्व तत् ॥ १५ ॥
गणेशवर्णनं पूर्णं प्रशस्तं मा कुरुष्व वै ।
मोहनार्थं गणेशेन जनानां रचितं त्विदम् ॥ १६ ॥
मुद्गलं मुनिमुख्यं च त्यक्त्वा सर्वे मुनींद्रकाः ।
स्पष्टं गणपते रूपं वर्णितुं न क्षमाः कदा ॥ १७ ॥
श्रुत्वाऽहं तां नमस्कृत्य संस्थितो मौद्गले रतः ।
अतः संशयहीनस्त्वं मौद्गलं भज भक्तितः ॥ १८ ॥
पुराणेषु गणेशस्य स्वरूपं वर्णितं परम् ।
ब्रह्मणस्पतिबोधस्य दायकं नात्र संशयः ॥ १९ ॥
तथापि मोहिताः सर्वे विप्राद्या न गजाननम् ।
जानंति तादृशं तेषु सिद्धिबुद्धिवरेण ते ॥ २० ॥
गणेशवरदानेन भक्त्यै मौद्गलकं परम् ।
दृष्ट्वा गणेश्वरं पूर्णं ज्ञास्यंते नान्यथा क्वचित् ॥ २१ ॥
अतो मौद्गलमेकं त्वं भज वै नित्यमादरात् ।
कलिदोषेण हीनः सन् सर्वं च लभसे परम् ॥ २२ ॥
एवमुक्त्वा महायोगी व्यासस्तत्र महामतिः ।
विरराम च तत्रैव धूम्रवर्णः समाययौ ॥ २३ ॥
तं दृष्ट्वोत्थाय नेमुस्ते गणेशं भक्तिसंयुताः ।
संपूज्य तुष्टुवुस्ते वै गाणेशैर्गणपप्रियैः ॥ २४ ॥
धूम्रवर्णः संजगाद तुष्टस्तान् हास्यसंयुतः ।
स्वभक्तान् गणनाथस्तु वचनं सुखदायकम् ॥ २५ ॥

धूम्रवर्ण उवाच ।
कलेः पराक्रमः सर्वो मया संपूर्णभावतः ।
खंडितो मुनिमुख्याश्चाऽधुना चरत निर्भयाः ॥ २६ ॥
एवमुक्त्वा गणाधीशस्तान् गृह्य धरणीतले ।
स्थापयामास धर्मेण युक्तांश्चक्रे स मानवान् ॥ २७ ॥
जगाद मुनिमुख्यांस्तान् मौद्गलं मे रहस्यदम् ।
जपध्वं नित्यमानंदात्तेनाऽहं वशगो भवे ॥ २८ ॥
नानेन सदृशं किंचित् प्रियं चोपनिषत् परम् ।
यत्राऽहं पंचधा संस्थो योगाकारस्वरूपधृक् ॥ २९ ॥
पंचधा मे स्वरूपं तु मौद्गलेन प्रकाश्यते ।
श्रवणेन पुराणस्य पठनेन तदर्थतः ॥ ३० ॥
मौद्गलं यत्र विप्रेशाः पठ्यते श्रूयते जनैः ।
तत्राहं संस्थितः सर्वैर्भक्तिग्रहणलोलुपः ॥ ३१ ॥
ब्राह्मे बुद्धिस्थितं रूपं वर्णितं मे तदंशतः ।
तत्राऽहं संस्थितश्चैव निर्गुणाकृतिलक्षणः ॥ ३२ ॥
ब्रह्मांडे प्रणवाकारो नानाखेलसमन्वितः ।
विश्वाकारप्रभावेणांऽशेन तत्र स्थितो मुदा ॥ ३३ ॥
गाणेशे मूर्तिगोऽहं तु तयोर्ज्ञानप्रकाशकः ।
गजवक्त्रादिचिह्नैः संयुक्तस्तिष्ठामि सर्वदा ॥ ३४ ॥
अन्येषु च पुराणेषु शिवविष्ण्वादिरूपधृक् ।
संस्थितस्तत्कलांशेन नानाभेदविहारतः ॥ ३५ ॥
मौद्गले योगरूपोऽहं तिष्ठाम्युपनिषद्रतः ।
सर्वेषां मे स्वरूपाणां योगस्तत्र प्रकीर्तितः ॥ ३६ ॥
तेषां प्रकाशकं पूर्णं तथा योगप्रकाशकम् ।
मौद्गलं मे प्रियं तस्मात्तत् समं नैव विद्यते ॥ ३७ ॥
भक्त्या संप्रार्थितोऽहं तु सृष्ट्याऽऽदौ मुनिसत्तमाः ।
तदा मया वरो दत्तो भक्त्यै भक्तिविवर्धनः ॥ ३८ ॥
तदर्थं मौद्गलं पूर्णं रचितं च मया पुरा ।
मुद्गलस्य हृदि क्षिप्तं सर्वसौख्यप्रदायकम् ॥ ३९ ॥
मयाऽसौ प्रेरितो योगी परं दक्षाय मौद्गलम् ।
कथयामास संपूर्णं पुराणं मे मुदाकृती ॥ ४० ॥
ततः शिवादिभिर्दैवैर्मरीचादिमहर्षिभिः ।
शेषादिभिर्नरैः सर्वैः सेव्यते मे पुराणकम् ॥ ४१ ॥
न मौद्गलं विना विप्राः स्वरूपं मे यथार्थतः ।
ज्ञायते केनचित् क्वापि पूर्णं सर्वप्रकाशकम् ॥ ४२ ॥
अन्यत्र मे स्वरूपं तु वर्णितं पूर्णभावतः ।
तत्र मोहो भवेन्नूनं सिद्धिबुद्धिकृतः परः ॥ ४३ ॥
सृष्ट्याऽऽदौ सिद्धिबुद्धिभ्यां प्रार्थितोऽहं विशेषतः ।
जगतां मोहनार्थं च ब्रह्मणां खेलकारणात् ॥ ४४ ॥
तदा मया वरो दत्तो मौद्गलं त्यज्य मां कदा ।
ज्ञास्यंति न च विश्वानि तेषु ब्रह्माणि संस्थितम् ॥ ४५ ॥
अतो मां मौद्गले संस्थं भजध्वं त्वेकचेतसः ।
तेन मे भक्तिसंयुक्ताश्चरिष्यथ निरंतरम् ॥ ४६ ॥
नानेन सदृशं किंचिन् मत्प्राप्तौ साधनं परम् ।
सर्वसिद्ध्यर्थमेवं तु ज्ञातव्यं द्विजसत्तमाः ॥ ४७ ॥
अस्य श्रवणमात्रेण कृतकृत्यो नरो भवेत् ।
न शक्यते फलं वक्तुमपारत्वान् मया कदा ॥ ४८ ॥
मौद्गलश्रवणेनैव संतुष्टोऽहं महर्षयः ।
दास्यामि सकलाभीष्टं वृणुध्वं निर्विशंकया ॥ ४९ ॥
शौनकाद्या ऊचुः ।
भक्तिं देहि त्वदीयां ?नौ योगं शांतिप्रदायकम् ।
यद्यदिच्छामहे नाथ तत्तत् सिद्ध्यतु सर्वदा ॥ ५० ॥
गाणपत्यांश्च नः सर्वान् कुरु त्वं सर्वदा परान् ।
इमान् वरान् गुणाध्यक्ष प्रार्थितान् देव देहि नः ॥ ५१ ॥
तथेति तानथोक्त्वाऽसौ गणेशो ब्रह्मनायकः ।
व्यासादींश्च जगादाऽसौ वृणुध्वं वाञ्छितान् वरान् ॥ ५२ ॥
तैस्तथैव गणाध्यक्षः प्रार्थितो गणपप्रियैः।
तथेति तानथोक्त्वा च सूतमूचे च विघ्नपः ॥ ५३ ॥
वरान् ब्रूहि महाभाग त्वया संश्रावितं परम् ।
द्विजेभ्यस्तेन संतुष्टो दास्यामि स तथाऽब्रवीत् ॥५४॥
तथेति तमथोक्त्वाऽसौ धूम्रवर्णो गजाननः ।
अंतर्धाय स्वमात्मानं स्वानंदस्थो बभूव ह ॥ ५५ ॥
सर्वे संतुष्टचित्तास्ते स्वं स्वं स्थानं ययुस्ततः ।
मौद्गलं तत् समाश्रित्य गणेशमभजन् परम् ॥ ५६ ॥
इमां मुद्गलजां श्लोकैः संहितां वेदबृंहिताम् ।
त्रयोविंशतिसाहस्त्रैः सा?र्धैकशतसंयुतैः ॥ ५७ ॥
अष्टाविंशत्यधिकैश्च अध्यायैश्च चतुः शतैः ।
खंडैश्च नवभिः पूर्णां सर्वसिद्धिमयींचिताम् ॥ ५८ ॥
मुद्गलः कथयामास सर्वेषां हितकारणात् ।
शब्दब्रह्मरहस्याख्यां साक्षाद्ब्रह्मप्रदायिनीम् ॥ ५९ ॥
Pageखं. ९ अ. ४१ पान ९३

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खण्डे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे
पुराणसमाप्तिवर्णनं नामैकचत्वारिंशोऽध्यायः ॥

॥ श्रीगजाननार्पणमस्तु ॥
॥ वक्रतुंडाद्यष्टमूर्तिधरः गणेशः प्रसन्नो वरदो भवतु ॥

॥ इति श्रीमुद्गलपुराणं समाप्तम् ॥

॥ इति श्रीमुद्गलपुराणे नवमः खंडः समाप्तः ॥

॥ इति श्रीमुद्गलपुराणं समाप्तम् ॥