॥ श्रीगणेशाय नमः ॥
सूत उवाच ।
अयं ते कथितः पूर्णः खंडो योगात्मकः परः ।
नवमः सर्वदः साक्षात् पूर्णयोगप्रदायकः ॥ १ ॥
एकस्य श्रवणेनैव खंडस्यास्य महामते ।
संपूर्णं मुद्गलस्थं यत् फलं प्राप्नोति मानवः ॥ २ ॥
न शक्यते मया विप्र माहात्म्यं खंडसंभवम् ।
यत्र योगपतिः पूर्णो वर्णितो गणनायकः ॥ ३ ॥
चतुर्वेदभवं पुण्यं श्रवणेन भविष्यति ।
सांगैः साधनकैश्चास्य खंडस्यात्र न संशयः ॥ ४ ॥
अष्टादश पुराणान्युपपुराणानि यस्तथा ।
शृणुयात् स नरस्तस्मादनंतं त्वस्य संश्रवात् ॥ ५ ॥
शब्दब्रह्ममयान्नाना शास्त्राणि निःसृतानि तु ।
तेषां श्रवणतो जंतुरस्यानंतं फलं लभेत् ॥ ६ ॥
तीर्थानि सकलान्येव यः कुर्याद्विधिसंयुतः ।
तेभ्योऽनंतगुणं पुण्यमस्य श्रवणतो लभेत् ॥ ७ ॥
क्षेत्राणि विविधान्येव यः कुर्याद्भक्तिसंयुतः ।
तेभ्योऽस्य श्रवणेनैव लभेतासंख्यकं फलम् ॥ ८ ॥
दानानि विविधान्येव यः कुर्यान् मानवोत्तमः ।
अस्य श्रवणमात्रेणानंतं तेभ्यः फलं लभेत् ॥ ९ ॥
यज्ञान् कुर्याच्च संपूर्णान् यथा शास्त्रप्रमाणतः ।
तेभ्योऽनंतं फलं प्रोक्तमस्य श्रवणमात्रतः ॥ १० ॥
इष्टापूर्तादिकान्येव नाना सत्कर्मकानि यः ।
प्रकुर्यात् स फलं तेभ्यो नरोऽनंतं लभेच्छ्रवात् ॥ ११ ॥
बहुनाऽत्र किमुक्तेन नानेन सदृशं भवेत् ।
साधनं योगखंडेन योगो यत्र निरूपितः ॥ १२ ॥
संपूर्णो योगखंडस्ते कथितो व्यासवर्णितः ।
अतः परं गमिष्यामि स्वाश्रमं त्वाज्ञया च ते ॥ १३ ॥
संपूर्णं मौद्गलं तुभ्यं कथितं सर्वसिद्धिदम् ।
अतः परं पुराणं च नास्ति शौनक ते नमः ॥ १४ ॥

॥ ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे
नवमे खंडे योगचरिते योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे
नवमखंडमाहात्म्यवर्णनं नाम चत्वारिंशोऽध्यायः ॥